Original

शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः ।सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ।त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥ १० ॥

Segmented

शत्रुंजयम् च राजानम् हत्वा तत्र शिला-शितैः सौश्रुतेः स शिरस्त्राणम् शिरः कायाद् अपाहरत् त्वरितः चन्द्रदेवम् च शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
शत्रुंजयम् शत्रुंजय pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
तत्र तत्र pos=i
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
सौश्रुतेः सौश्रुति pos=n,g=m,c=6,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
चन्द्रदेवम् चन्द्रदेव pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s