Original

संजय उवाच ।श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् ।यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ १ ॥

Segmented

संजय उवाच श्वेताश्वो ऽपि महा-राज व्यधमत् तावकम् बलम् यथा वायुः समासाद्य तूल-राशिम् समन्ततः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वेताश्वो श्वेताश्व pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तावकम् तावक pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i