Original

उलूकस्तस्य भल्लेन तैलधौतेन मारिष ।शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥ ९ ॥

Segmented

उलूकस् तस्य भल्लेन तैल-धौतेन मारिष

Analysis

Word Lemma Parse
उलूकस् उलूक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
तैल तैल pos=n,comp=y
धौतेन धाव् pos=va,g=m,c=3,n=s,f=part
मारिष मारिष pos=n,g=m,c=8,n=s