Original

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः ।उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥ ८ ॥

Segmented

ध्वजम् उन्मथितम् दृष्ट्वा युयुत्सुः क्रोध-मूर्छितः उलूकम् पञ्चभिः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
उन्मथितम् उन्मथ् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
उलूकम् उलूक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s