Original

पराजिते ततः शूरे द्रुपदस्य सुते प्रभो ।प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥ ७६ ॥

Segmented

पराजिते ततः शूरे द्रुपदस्य सुते प्रभो प्राद्रवत् पाण्डवी सेना वध्यमाना समन्ततः

Analysis

Word Lemma Parse
पराजिते पराजि pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
शूरे शूर pos=n,g=m,c=7,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
समन्ततः समन्ततः pos=i