Original

अपोवाह रणात्तं तु सारथी रथिनां वरम् ।हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ॥ ७५ ॥

Segmented

अपोवाह रणात् तम् तु सारथी रथिनाम् वरम् हार्दिक्य-शर-संतप्तम् निःश्वसन्तम् पुनः पुनः

Analysis

Word Lemma Parse
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणात् रण pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
सारथी सारथि pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
हार्दिक्य हार्दिक्य pos=n,comp=y
शर शर pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i