Original

स तेनाभिहतो राजन्मूर्छामाशु समाविशत् ।ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥ ७४ ॥

Segmented

स तेन अभिहतः राजन् मूर्छाम् आशु समाविशत् ध्वज-यष्टिम् च सहसा शिश्रिये कश्मल-आवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मूर्छाम् मूर्छा pos=n,g=f,c=2,n=s
आशु आशु pos=i
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
ध्वज ध्वज pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
pos=i
सहसा सहसा pos=i
शिश्रिये श्रि pos=v,p=3,n=s,l=lit
कश्मल कश्मल pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part