Original

ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ।जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥ ७३ ॥

Segmented

ततो ऽस्य समरे बाणम् भोजः प्रहरताम् वरः जीवितान्त-करम् घोरम् व्यसृजत् त्वरया अन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
भोजः भोज pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
जीवितान्त जीवितान्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s