Original

कृतवर्मा महाराज पार्षतं निशितैः शरैः ।रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ ७२ ॥

Segmented

कृतवर्मा महा-राज पार्षतम् निशितैः शरैः रणे विव्याध सप्तत्या स्वर्ण-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
रणे रण pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part