Original

तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ ।अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥ ७० ॥

Segmented

ताव् अन्योन्यम् भृशम् विद्ध्वा रुधिरेण समुक्षितौ अन्योन्य-शृङ्ग-अभिहतौ रेजतुः वृषभाव् इव

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
विद्ध्वा व्यध् pos=vi
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितौ समुक्ष् pos=va,g=m,c=1,n=d,f=part
अन्योन्य अन्योन्य pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
रेजतुः राज् pos=v,p=3,n=d,l=lit
वृषभाव् वृषभ pos=n,g=m,c=1,n=d
इव इव pos=i