Original

स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह ।शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥ ६९ ॥

Segmented

स्कन्ध-देशे स्थितैः बाणैः शिखण्डी च रराज ह शाखा-प्रतानैः विमलैः सु महान् स यथा द्रुमः

Analysis

Word Lemma Parse
स्कन्ध स्कन्ध pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
रराज राज् pos=v,p=3,n=s,l=lit
pos=i
शाखा शाखा pos=n,comp=y
प्रतानैः प्रतान pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s