Original

कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः ।धनुरन्यत्समादाय समार्गणगणं प्रभो ।शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥ ६८ ॥

Segmented

कृतवर्मा तु संक्रुद्धो मार्गणैः कृत-विक्षतः धनुः अन्यत् समादाय स मार्गण-गणम् प्रभो शिखण्डिनम् बाण-वरैः स्कन्ध-देशे ऽभ्यताडयत्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
pos=i
मार्गण मार्गण pos=n,comp=y
गणम् गण pos=n,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
स्कन्ध स्कन्ध pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan