Original

अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ।अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥ ६७ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् भग्न-शृङ्गम् इव ऋषभम् अशीत्या मार्गणैः क्रुद्धो बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
इव इव pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अशीत्या अशीति pos=n,g=f,c=3,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बाह्वोः बाहु pos=n,g=m,c=6,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan