Original

वितथांस्तान्समालक्ष्य पतितांश्च महीतले ।क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥ ६६ ॥

Segmented

वितथांस् तान् समालक्ष्य पतितांः च मही-तले क्षुरप्रेण सु तीक्ष्णेन कार्मुकम् चिच्छिदे बली

Analysis

Word Lemma Parse
वितथांस् वितथ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
समालक्ष्य समालक्षय् pos=vi
पतितांः पत् pos=va,g=m,c=2,n=p,f=part
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
बली बलिन् pos=a,g=m,c=1,n=s