Original

ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् ।प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥ ६५ ॥

Segmented

ततो ऽस्य नवतिम् बाणान् रुक्म-पुङ्खान् सु तेजनान् प्रेषयामास राज-इन्द्र ते अस्य अभ्रश्यन्त वर्मणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
नवतिम् नवति pos=n,g=f,c=2,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
सु सु pos=i
तेजनान् तेजन pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्रश्यन्त भ्रंश् pos=v,p=3,n=p,l=lan
वर्मणः वर्मन् pos=n,g=n,c=5,n=s