Original

अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली ।तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ॥ ६४ ॥

Segmented

अथ अन्यत् धनुः आदाय द्रुपदस्य आत्मजः बली तिष्ठ तिष्ठ इति संक्रुद्धो हार्दिक्यम् प्रत्यभाषत

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan