Original

शिखण्डी च समासाद्य हृदिकानां महारथम् ।पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥ ६२ ॥

Segmented

शिखण्डी च समासाद्य हृदिकानाम् महा-रथम् पञ्चभिः निशितैः भल्लैः जत्रु-देशे समार्दयत्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
समासाद्य समासादय् pos=vi
हृदिकानाम् हृदिक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan