Original

शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ।हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥ ६१ ॥

Segmented

शिखण्डिनम् तु समरे भीष्म-मृत्युम् दुरासदम् हार्दिक्यो वारयामास स्मयन्न् इव मुहुः मुहुः

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीष्म भीष्म pos=n,comp=y
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i