Original

शङ्खं च पूरयामास मुहुर्मुहुररिंदमः ।पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥ ६० ॥

Segmented

शङ्खम् च पूरयामास मुहुः मुहुः अरिंदमः पार्षतम् प्राद्रवद् यन्तम् महा-इन्द्रः इव शम्बरम्

Analysis

Word Lemma Parse
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
यन्तम् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
शम्बरम् शम्बर pos=n,g=m,c=2,n=s