Original

उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः ।अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥ ६ ॥

Segmented

उलूकस् तम् तु विंशत्या विद्ध्वा हेम-विभूषितैः

Analysis

Word Lemma Parse
उलूकस् उलूक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
हेम हेमन् pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part