Original

प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ।किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥ ५९ ॥

Segmented

प्रद्रुतम् तु रथम् दृष्ट्वा धृष्टद्युम्नस्य मारिष किरञ् शर-शतानि एव गौतमो ऽनुययौ तदा

Analysis

Word Lemma Parse
प्रद्रुतम् प्रद्रु pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
एव एव pos=i
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
तदा तदा pos=i