Original

अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ।क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥ ५७ ॥

Segmented

अर्जुनम् भीमसेनम् वा समरे प्राप्य सारथे क्षेमम् अद्य भवेद् यन्तः इति मे नैष्ठिकी मतिः

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
प्राप्य प्राप् pos=vi
सारथे सारथि pos=n,g=m,c=8,n=s
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यन्तः यन्तृ pos=n,g=m,c=8,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s