Original

वेपथुं च शरीरे मे रोमहर्षं च पश्य वै ।वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥ ५६ ॥

Segmented

वेपथुम् च शरीरे मे रोम-हर्षम् च पश्य वै वर्जयन् ब्राह्मणम् युद्धे शनैः याहि यतो ऽच्युतः

Analysis

Word Lemma Parse
वेपथुम् वेपथु pos=n,g=m,c=2,n=s
pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
रोम रोमन् pos=n,comp=y
हर्षम् हर्ष pos=n,g=m,c=2,n=s
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
वै वै pos=i
वर्जयन् वर्जय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शनैः शनैस् pos=i
याहि या pos=v,p=2,n=s,l=lot
यतो यतस् pos=i
ऽच्युतः अच्युत pos=n,g=m,c=1,n=s