Original

धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ।मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥ ५५ ॥

Segmented

धृष्टद्युम्नस् ततो राजञ् शनकैः अब्रवीद् वचः मुह्यते मे मनस् तात गात्रे स्वेदः च जायते

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शनकैः शनकैस् pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
मुह्यते मुह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनस् मनस् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
स्वेदः स्वेद pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat