Original

व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् ।अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥ ५४ ॥

Segmented

व्यावर्तये तत्र रथम् नदी-वेगम् इव अर्णवात् अवध्यम् ब्राह्मणम् मन्ये येन ते विक्रमो हतः

Analysis

Word Lemma Parse
व्यावर्तये व्यावर्तय् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
रथम् रथ pos=n,g=m,c=2,n=s
नदी नदी pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
विक्रमो विक्रम pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part