Original

दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः ।प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥ ५३ ॥

Segmented

दैव-योगात् तु ते बाणा न अतरन् मर्म-भेदिन् प्रेषिता द्विजमुख्येन मर्माण्य् उद्दिश्य सर्वशः

Analysis

Word Lemma Parse
दैव दैव pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
pos=i
अतरन् तृ pos=v,p=3,n=p,l=lan
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=1,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
द्विजमुख्येन द्विजमुख्य pos=n,g=m,c=3,n=s
मर्माण्य् मर्मन् pos=n,g=n,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
सर्वशः सर्वशस् pos=i