Original

तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत ।ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥ ५२ ॥

Segmented

तम् अब्रवीत् ततो यन्ता कच्चित् क्षेमम् नु पार्षत ईदृशम् व्यसनम् युद्धे न ते दृष्टम् कदाचन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
यन्ता यन्तृ pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
नु नु pos=i
पार्षत पार्षत pos=n,g=m,c=8,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
कदाचन कदाचन pos=i