Original

विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप ।पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥ ५० ॥

Segmented

विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप पार्षतम् छादयामास निश्चेष्टम् सर्व-मर्मसु

Analysis

Word Lemma Parse
विनिःश्वस्य विनिःश्वस् pos=vi
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
निश्चेष्टम् निश्चेष्ट pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p