Original

शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ ।सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥ ५ ॥

Segmented

शाकुनिम् च ततः षष्ट्या विव्याध भरत-ऋषभ सारथिम् त्रिभिः आनर्छत् तम् च भूयो व्यविध्यत

Analysis

Word Lemma Parse
शाकुनिम् शाकुनि pos=n,g=m,c=2,n=s
pos=i
ततः ततस् pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भूयो भूयस् pos=i
व्यविध्यत विव्यध् pos=v,p=3,n=s,l=lan