Original

पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते ।इत्येवं विविधा वाचस्तावकानां परैः सह ॥ ४९ ॥

Segmented

पार्षतः च भृशम् युद्धे विमुखो अद्य अपि लक्ष्यते इत्य् एवम् विविधा वाचस् तावकानाम् परैः सह

Analysis

Word Lemma Parse
पार्षतः पार्षत pos=n,g=m,c=1,n=s
pos=i
भृशम् भृशम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
विमुखो विमुख pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
इत्य् इति pos=i
एवम् एवम् pos=i
विविधा विविध pos=a,g=f,c=1,n=p
वाचस् वाच् pos=n,g=f,c=1,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i