Original

आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥ ४८ ॥

Segmented

आचार्यः क्षिप्र-हस्तः च विजयी च सदा युधि अस्त्रवान् वीर्य-सम्पन्नः क्रोधेन च समन्वितः

Analysis

Word Lemma Parse
आचार्यः आचार्य pos=n,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
pos=i
विजयी विजयिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
युधि युध् pos=n,g=f,c=7,n=s
अस्त्रवान् अस्त्रवत् pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s