Original

अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥ ४६ ॥

Segmented

अपि इयम् वाहिनी कृत्स्ना मुच्येत महतो भयात् अप्य् अयम् ब्राह्मणः सर्वान् न नो हन्यात् समागतान्

Analysis

Word Lemma Parse
अपि अपि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
अप्य् अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
नो मद् pos=n,g=,c=2,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part