Original

शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥ ४५ ॥

Segmented

शारद्वतो महा-तेजाः दिव्य-अस्त्र-विद् उदार-धीः अपि स्वस्ति भवेद् अद्य धृष्टद्युम्नस्य गौतमात्

Analysis

Word Lemma Parse
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
गौतमात् गौतम pos=n,g=m,c=5,n=s