Original

तत्रावोचन्विमनसो रथिनः सादिनस्तथा ।द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः ॥ ४४ ॥

Segmented

तत्र अवोचन् विमनसो रथिनः सादिनस् तथा द्रोणस्य निधने नूनम् संक्रुद्धो द्विपदाम् वरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवोचन् वच् pos=v,p=3,n=p,l=lun
विमनसो विमनस् pos=a,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनस् सादिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
नूनम् नूनम् pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s