Original

निरुद्धः पार्षतस्तेन गौतमेन बलीयसा ।पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥ ४२ ॥

Segmented

निरुद्धः पार्षतस् तेन गौतमेन बलीयसा पदात् पदम् विचलितुम् न अशक्नोत् तत्र भारत

Analysis

Word Lemma Parse
निरुद्धः निरुध् pos=va,g=m,c=1,n=s,f=part
पार्षतस् पार्षत pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
पदात् पद pos=n,g=n,c=5,n=s
पदम् पद pos=n,g=n,c=2,n=s
विचलितुम् विचल् pos=vi
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s