Original

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् ।अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥ ४ ॥

Segmented

तद् अपास्य धनुः छिन्नम् युयुत्सुः वेगवत्तरम् अन्यद् आदत्त सु महत् चापम् संरक्त-लोचनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s