Original

तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ।द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥ ३९ ॥

Segmented

तान्य् अनीकानि दृप्तानि शस्त्रवन्ति महान्ति च द्राव्यमाणान्य् अदृश्यन्त सौबलेन महात्मना

Analysis

Word Lemma Parse
तान्य् तद् pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
दृप्तानि दृप् pos=va,g=n,c=1,n=p,f=part
शस्त्रवन्ति शस्त्रवत् pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
द्राव्यमाणान्य् द्रावय् pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
सौबलेन सौबल pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s