Original

तत्र नादो महानासीत्पाण्डवानां विशां पते ।सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥ ३८ ॥

Segmented

तत्र नादो महान् आसीत् पाण्डवानाम् विशाम् पते सौबलम् समरे दृष्ट्वा विचरन्तम् अभीत-वत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नादो नाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सौबलम् सौबल pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i