Original

सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् ।अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥ ३७ ॥

Segmented

सौबलो ऽपि धनुः गृह्य घोरम् अन्यत् सु दुःसहम् अभ्ययात् पाण्डव-अनीकम् निघ्नञ् शत्रु-गणान् बहून्

Analysis

Word Lemma Parse
सौबलो सौबल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
सु सु pos=i
दुःसहम् दुःसह pos=a,g=n,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
निघ्नञ् निहन् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p