Original

स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ।सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥ ३६ ॥

Segmented

पपात धरणीम् तूर्णम् स्वर्ण-वज्र-विभूषितः सुतसोमस् ततो अगच्छत् श्रुतकीर्ति महा-रथम्

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
स्वर्ण स्वर्ण pos=n,comp=y
वज्र वज्र pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
सुतसोमस् सुतसोम pos=n,g=m,c=1,n=s
ततो ततस् pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
श्रुतकीर्ति श्रुतकीर्ति pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s