Original

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।प्राविध्यत ततः शेषं सुतसोमो महारथः ॥ ३५ ॥

Segmented

छिन्नम् आज्ञाय निस्त्रिंशम् अवप्लुत्य पदानि षट् प्राविध्यत ततः शेषम् सुतसोमो महा-रथः

Analysis

Word Lemma Parse
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
अवप्लुत्य अवप्लु pos=vi
पदानि पद pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=p
प्राविध्यत प्रव्यध् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s