Original

स च्छिन्नः सहसा भूमौ निपपात महानसिः ।अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥ ३४ ॥

Segmented

अवशस्य स्थितम् हस्ते तम् खड्गम् स त्सरुम् तदा

Analysis

Word Lemma Parse
अवशस्य अवश pos=a,g=m,c=6,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
हस्ते हस्त pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
त्सरुम् त्सरु pos=n,g=m,c=2,n=s
तदा तदा pos=i