Original

तस्य संचरतो राजन्मण्डलावर्तने तदा ।क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥ ३३ ॥

Segmented

तस्य संचरतो राजन् मण्डली-आवर्तने तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संचरतो संचर् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मण्डली मण्डल pos=n,comp=y
आवर्तने आवर्तन pos=n,g=n,c=7,n=s
तदा तदा pos=i