Original

ततः क्रुद्धो महाराज सौबलः परवीरहा ।प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥ ३१ ॥

Segmented

ततः क्रुद्धो महा-राज सौबलः पर-वीर-हा प्राहिणोत् सुतसोमस्य शरान् आशीविष-उपमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p