Original

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।तानापतत एवाशु चिच्छेद परमासिना ॥ ३० ॥

Segmented

सौबलस् तु ततस् तस्य शरांः चिक्षेप वीर्यवान्

Analysis

Word Lemma Parse
सौबलस् सौबल pos=n,g=m,c=1,n=s
तु तु pos=i
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शरांः शर pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s