Original

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥ ३ ॥

Segmented

उलूकस् तु ततः क्रुद्धस् तव पुत्रस्य संयुगे क्षुरप्रेण धनुः छित्त्वा ताडयामास कर्णिना

Analysis

Word Lemma Parse
उलूकस् उलूक pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s