Original

सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः ।चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥ २९ ॥

Segmented

सो ऽचरत् सहसा खड्गी मण्डलानि सहस्रशः चतुर्विंशन् महा-राज शिक्षा-बल-समन्वितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽचरत् चर् pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i
चतुर्विंशन् चतुर्विंशत् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शिक्षा शिक्षा pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s