Original

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।कालोपमं ततो मेने सुतसोमस्य धीमतः ॥ २८ ॥

Segmented

भ्राम्यमाणम् ततस् तम् तु विमल-अम्बर-वर्चसम् काल-उपमम् ततो मेने सुतसोमस्य धीमतः

Analysis

Word Lemma Parse
भ्राम्यमाणम् भ्रामय् pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विमल विमल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ततो ततस् pos=i
मेने मन् pos=v,p=3,n=s,l=lit
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s