Original

तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः ।व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥ २६ ॥

Segmented

तस्य तीक्ष्णैः महा-वेगैः भल्लैः संनत-पर्वभिः व्यहनत् कार्मुकम् राजा तूणीरम् च एव सर्वशः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तूणीरम् तूणीर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i