Original

तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः ।सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ।रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥ २५ ॥

Segmented

तत्र अतुष्यन्त योधाः च सिद्धाः च अपि दिवि स्थिताः सुतसोमस्य तत् कर्म दृष्ट्वा अश्रद्धेयम् अद्भुतम् रथ-स्थम् नृपतिम् तम् तु पदातिः सन्न् अयोधयत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अतुष्यन्त तुष् pos=v,p=3,n=p,l=lan
योधाः योध pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दिवि दिव् pos=n,g=,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पदातिः पदाति pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
अयोधयत् योधय् pos=v,p=3,n=s,l=lan